Rig-Veda 1.130.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     imā́ṃ te vā́caṃ vasūyánta āyávo      imā́m te-_ vā́cam = vasūyántaḥ āyávaḥ      M        ◡—   —   ——   ◡——◡   —◡—   (12)
b.     ráthaṃ ná dhī́raḥ suápā atakṣiṣuḥ      rátham ná+_ dhī́raḥ = svápāḥ } atakṣiṣuḥ      M        ◡—   ◡   ——   ◡◡◡   ◡—◡—   (12)
c.     sumnā́ya tvā́m atakṣiṣuḥ      sumnā́ya tvā́m atakṣiṣuḥ      M        ———   —   ◡—◡—   (8)
d.     šumbhánto jéniyaṃ yathā      šumbhántaḥ jényam yathā      M        ———   —◡—   ◡—   (8)
e.     vā́jeṣu vipra vājínam      vā́jeṣu vipra vājínam      M        ——◡   —◡   —◡—   (8)
f.     átyam iva šávase sātáye dhánā      átyam iva = šávase-_ sātáye-_ dhánā      M        —◡   ◡◡   ◡◡—   —◡—   ◡—   (12)
g.     víšvā dhánāni sātáye      víšvā dhánāni sātáye-_      M        ——   ◡—◡   —◡—   (8)

Labels:M: genre M  
Aufrecht: imā́ṃ te vā́caṃ vasūyánta āyávo ráthaṃ ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́m atakṣiṣuḥ
šumbhánto jényaṃ yathā vā́jeṣu vipra vājínam
átyam iva šávase sātáye dhánā víšvā dhánāni sātáye
Pada-Pāṭha: imām | te | vācam | vasu-yantaḥ | āyavaḥ | ratham | na | dhīraḥ | su-apāḥ | atakṣ iṣuḥ | sumnāya | tvām | atakṣiṣuḥ | šumbhantaḥ | jenyam | yathā | vājeṣu | vipra | vājinam | atyam-iva | šavase | sātaye | dhanā | višvā | dhanāni | sātaye
Van Nooten & Holland (2nd ed.): imā́=ṃ te vā́=caṃ vasūyánta āyávo ráthaṃ ná dhī́=raḥ s<u>ápā atakṣiṣuḥ=
sumnā́ya tvā́m atakṣiṣuḥ
šumbhánto jén<i>yaṃ yathā vā́=jeṣu vipra vājínam
átyam iva šávase sātáye dhánā víšvā dhánāni sātáye [buggy OCR; check source]
Griffith: Endued with majesty and strength, O Indra, and with lordly might,
Thou crashest down the trees, as when a craftsman fells, crashest them down as with an axe.
Geldner: Diese Reden haben für dich im Wunsch nach Gut die Ayusöhne gefertigt wie der geschickte Künstler einen Wagen, dich haben sie zur Gunsterweisung bearbeitet; dich schön machend wie das Leibross, das in den Entscheidungskämpfen siegreich ist, du Redekundiger, wie ein Rennpferd zur Kraftleistung, um Schätze zu gewinnen, um alle Schätze zu gewinnen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search